Saturday 25 May 2013

Kecak

Reincarnation

Reincarnation of Vedavati: Some versions of the Ramayana suggest that Sita was a reincarnation of Vedavati. Ravana tried to molest Vedavati and her chastity was sullied beyond Ravana's redemption when she was performing penance to become consort of Vishnu. Vedavati immolated herself on a pyre to escape Ravan'a lust, vowing to return in another age and be the cause of Ravana's destruction. She was duly reborn as Sita.

Reincarnation of Manivati: According to Gunabhadra's Uttara Purana of the ninth century BCE, Ravana disturbs asceticism of Manivati, daughter of Amitavega of Alkapuri, and she pledges to take revenge on Ravana. Manivati is later reborn as the daughter of Ravana and Mandodari. But, astrologers predict ruin of Ravana because of this child. So, Ravana orders to kill the child. Manivati is placed in a casket and buried in the ground of Mithila where she is discovered by some of the farmers of the kingdom. Then Janka, king of that state adopts her.

Ravana's daughter: In Sanghadasa's Jaina version of Ramayana of the 5th century BCE, Sita, entitled Vasudevahindi, is born as daughter of Ravana. According to this version, astrologers predict that first child of Vidyadhara Maya (Ravana's wife) will destroy his lineage. That's why Ravana abandons her and orders the infant to be buried in a distant land where she is later discovered and adopted by Janka.

Kavacham

agastiruvaacha-
सम्यक् पृष्टं त्वया वत्स सावधानमनाः श्रुणु ।
आदौ वक्ष्याम्यहं रम्यं सीतायाः कवचं शुभम् ॥ 1॥
या सीतावनि संभवाथमिथिलापालेन संवर्धिता
पद्माक्षनृपतेः सुता नलगता या मातुलिङ्गोत्भवा।
या रत्ने लयमागता जलनिधौ या वेद वारं गता
लङ्कां सा मृगलोचना शशिमुखी मांपातु रामप्रिया ॥ 2॥

अथ न्यासः ॥

अस्य श्री सीताकवच मन्त्रस्य अगस्ति ऋषिः ।
श्री सीता देवता ।
अनुष्टुप् छन्दः ।
रमेति बीजम् ।
जनकजेति शक्तिः |अवनिजेति कीलकम् ।
पद्माक्ष सुतेत्यस्त्रम् ।
मातुलिङ्गीति कवचम् ।
मूलकासुर घातिनीति मन्त्रः ।
श्रीसीतारामचन्द्र प्रीत्यर्थं सकल
कामना सिद्ध्यर्थं जपे विनियोगः ॥

अथ अङ्गुळी न्यासः ॥
OM ह्रां सीतायै अङ्गुष्ठाभ्यां नमः ।
OM ह्रीं रमायै तर्जनीभ्यां नमः ।
OM ह्रूं जनकजायै मध्यमाभ्यां नमः ।
OM ह्रैं अवनिजायै अनामिकाभ्यां नमः ।
OM ह्रौं पद्माक्षसुतायै कनिष्ठिकाभ्यां नमः ।
OM ह्रः मातुलिङ्ग्यै करतल करपृष्ठाभ्यां नमः ॥

हृदयादिन्यासः ॥
OM ह्रां सीतायै हृदयाय नमः ।
OM ह्रीं रमायै शिरसे स्वाहा ।
OM ह्रूं जनकजायै शिकायै वषट् ।
OM ह्रैं अवनिजायै कवचाय हुम् ।
OM ह्रौं पद्माक्षसुतायै नेत्रत्रयाय वौषट् ।
OM ह्रः मातुलिङ्ग्यै अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ॥

अथ ध्यानम् ॥
सीतां कमलपत्राक्षीं विद्युत्पुञ्च समप्रभाम् ।
द्विभुजां सुकुमाराङ्गीं पीतकौसेय वासिनीम् ॥ 1॥
सिंहासने रामचन्द्र वामभाग स्थितां वराम् ।
नानालङ्कार सम्युक्तां कुण्डलद्वय धारिणीम् ॥ 2॥
चूडाकङ्कण केयूर रशना नूपुरान्विताम् ।
सीमन्ते रविचन्द्राभ्यां निटिले तिलकेन च ॥ 3॥
मयूरा भरणेनापि घ्राणेति शोभितांशुभाम् ।
हरिद्रां कज्जलं दिव्यं कुङ्कुमं कुसुमानि च ॥ 4॥
बिभ्रन्तीं सुरभिद्रव्यं सगन्ध स्नेह मुत्तमम् ।
स्मिताननां गौरवर्णां मन्दार कुसुमं करे ॥ 5॥
बिभ्रन्ती मपरे हस्ते मातुलिङ्ग मनुत्तमम् ।
रम्यवासां च बिम्बोष्ठीं चन्द्र वाहन लोचनाम् ॥ 6॥
कलानाथ समानास्यां कलकण्ठ मनोरमाम् ।
मातुलिङ्गोत्भवां देवीं पद्माक्षदुहितां शुभाम् ॥ 7॥
मैथिलीं रामदयितां दासीभिः परिवीजिताम् ।
एवं ध्यात्वा जनकजां हेमकुंभ पयोधरां ॥ 8॥
सीतायाः कवचं दिव्यं पठनीयं सुभावहं ॥ 9॥
OM | श्री सीता पूर्वतः पातु दक्षिणेवतु जानकी ।
प्रतीच्यां पातु वैदेही पातूदीच्यां च मैथिली ॥ 1॥
अधः पातु मातुलिङ्गी ऊर्ध्वं पद्माक्षजावतु ।
मध्येवनिसुता पातु सर्वतः पातु मां रमा ॥ 2॥
स्मितानना शिरः पातु पातु भालं नृपात्मजा ।
पद्मावतु भृवोर्मध्ये मृगाक्षी नयनेवतु ॥ 3॥
कपोले कर्णमूले च पातु श्रीराम वल्लभा ।
नासाग्रं सात्विकी पातु पातु वक्त्रं तु राजसी ॥ 4॥
तामसी पातु मद्वाणीं पातु जिह्वां पतिव्रता ।
दन्तान् पातु महामाया चिबुकं कनकप्रभा ॥ 5॥
पातु कण्ठं सौम्यरूपा स्कन्धौ पातु सुरार्चिता ।
भुजौ पातु वरारोहा करौ कङ्कण मण्डिता ॥ 6॥
nakhaan raktanakhaa paatu kuxau paatu laghuudaraa |
वक्षः पातु रामपत्नी पार्श्वे रावणमोहिनी ॥ 7॥
पृष्ठदेशे वह्निगुप्ता वतु मां सर्वदैव हि ।
दिव्यप्रदा पातु नाभिं कटिं राक्षस मोहिनी ॥ 8॥
गुह्यं पातु रत्नगुप्ता लिङ्गं पातु हरिप्रिया ।
ऊरू रक्षतु रंभोरूः जानुनी प्रिय भाषिणी ॥ 9॥
जङ्घे पातु सदा सुभ्रूः गुल्फौ चामरवीजिता ।
पादौ लवसुता पातु पात्वङ्गानि कुशाम्बिका ॥ 10॥
पादाङ्गुळीः सदा पातु मम नूपुर निस्वना ।
रोमाण्यवतु मे नित्यं पीतकौशेयवासिनी ॥ 11॥
raatrau paatu kaalaruupaa dine daanaika tatparaa |
सर्वकालेषु मां पातु मूलकासुरघातिनी ॥ 12॥
एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् ।
इदं प्रातः समुत्थाय स्नात्वा नित्यं पठेत्तुयः ॥ 13॥
जानकीं पूजयित्वा स सर्वान् कामानवाप्नुयात् ।
धनार्थी प्राप्नुयाद्द्रव्यं पुत्रार्थी पुत्रमाप्नुयात् ॥ 14॥
स्त्रीकामार्थी शुभां नारीं सुखार्थि सौख्य माप्नुयात् ।
अष्टवारं जपनीयं सीतायाः कवचं सदा ॥ 15॥
अष्टभूसुर सीतायै नरै प्रीत्यार्पयेत् सदा ।
फलपुष्पादि कादीनि यानि यानि पृथक् पृथक् ॥ 16॥
सीतायाः कवचं चेदं पुण्यं पातक नाशनम् ।
ये पठन्ति नरा भक्त्या ते धन्या मानवा भुवि ॥ 17॥
पठन्ति रामकवचं सीतायाः कवचं विना ।
तथा विना लक्ष्मणस्य कवचेन वृथा स्मृतम् ॥ 18॥
तस्मात् सदा नरैर् जाप्यं कवचानां चतुष्टयम् ।
आदौ तु वायुपुत्रस्य लक्ष्मणस्य ततः परम् ॥ 19॥
ततः पटेच्च सीतायाः श्रीरामस्य ततः परम् ।
एवं सदा जपनीयं कवचानां चतुष्टयम् ॥ 20॥

इति श्री शतकोटिरामायणांतर्गत श्रीमदानन्दरामायणे
वाल्मिकीये मनोहरकाण्डे श्री सीताकवचं संपूर्णम् ॥

Summary Translation
Auspicious Sita, come thou near; 
We venerate and worship thee
That thou mayst bless and prosper us
And bring us fruits abundantly.

Wednesday 22 May 2013

Serving Food to Rama and Lakshmana


Lakshmana Tirtha

The Lakshmana Tirtha (Lakshmantīrtha River) is a river of Karnataka, India. It rises in Kodagu district and flows eastward. It joins the Kaveri in the Krishna Raja Sagara lake.

One day when Rama with his followers was living in Irpu, his younger brother Lakshmana, in a fit of madness as sita was sent to forest, insulted him by returning the bow and arrows which he had received from Rama.

But soon repenting of his rashness, Lakshmana asked forgiveness, offering at the same time to throw himself into a large fire as an atonement for his crime. He accordingly shot an arrow against the foot of the rocks at Irpu, when a large fire flared up, into which he threw himself. In order to save his brother, Rama immediately created a river to put out the fire, but it was too late.

Rama afterwards desired to consecrate the spot, and ordered the dwarf Hanuman to bring a linga from Kashi (Varanasi) within an hour and a half. During his absence, Rama, fearing that Hanuman would not be back in time, made a linga himself of river-sand, in which operation he was surprised by Hanuman, who flew into a rage for having troubled himself in vain.

He twisted his enormous tail round one of the neighbouring hills, Hanuman betta, and attempted to upset it. Rama, to comfort the furious Hanuman, assured him that Hanuman's linga should become even as more famous than his own. So the new linga was set up at Herumalu, and the festive day of its worship precedes that of the linga at Irpu. Thus the river is called Lakshmanathirtha.

Labels